MP Board Class 10th Sanskrit Syllabus
माध्यमिक शिक्षा मण्डल, मध्यप्रदेश भोपाल - हाई स्कूल परीक्षा 2025-26
1. व्याकरणम् (Grammar)
2. पाठाधारित प्रश्नाः (Text-Based Questions)
- पाठगतप्रश्नोत्तराणि, प्रश्ननिर्माणम्, कः कं प्रति कथयति, पाठगतरिक्तस्थानपूर्तिः, पाठाधारितकथाक्रमसंयोजनम्
- प्रथम: पाठ: शुचिपर्यावरणम
- द्वितीय: पाठ: बुद्धिर्बलवती सदा
- तृतीय: पाठ: शिशुपालनम
- चतुर्थ: पाठ: जननी तुल्यवत्सला
- पंचम: पाठ: सुभाषितानी
- षष्ठ: पाठ: सौहार्द प्रकृते: शोभा
- सप्तम : पाठ: विचित्र: साक्षी
- अष्टम : पाठ: सूक्तय:
- नवम: पाठ: भूकंपविभीषिका
- दशम: पाठ: अन्योक्तय: