पत्रलेखनम् आवेदनपत्र लेखनम् : MP Board Class 10th Sanskrit Letter writing

MP Board Class 10th Sanskrit Letter writing : पत्रलेखनम् आवेदनपत्र लेखनम्

पत्रस्य मूलभूताः तत्त्वानि (Basics of Letters)

पत्रम् (letter) संस्कृतभाषायां संप्रेषणस्य महत्त्वपूर्णं साधनम् अस्ति। पत्रलेखनं स्पष्टं, संक्षिप्तं च भवेत्। पत्रस्य प्रमुखाः भागाः एते सन्ति—

  1. तिथि (Date) – पत्रलेखनस्य दिनाङ्कः।
  2. स्थलनाम (Place) – पत्रलेखनस्थलेनाम।
  3. अभिवादनम् (Salutation) – पत्रस्य आरम्भे सम्मानपूर्वकं संबोधनम्।
  4. विषयः (Subject) – पत्रस्य मूलसन्देशः।
  5. विस्तृतं लेखनम् (Body of Letter) – पत्रस्य मुख्यांशः।
  6. संक्षिप्तं निष्कर्षः (Conclusion) – पत्रस्य समापनम्।
  7. हस्ताक्षरम् (Signature) – पत्रकारस्य नाम।

पत्रस्य प्रकाराः (Types of Letters)

संस्कृतभाषायां पत्राणि मुख्यतः द्वौ प्रकारौ भवतः—

  1. निजीपत्रम् (Personal Letter) – मित्राय, स्वजनेभ्यः, गुरवे च लिखितं पत्रम्। उदाहरणम्—मातुः कृते पत्रम्, मित्राय पत्रम्।
  2. औपचारिकं पत्रम् (Formal Letter) – कार्यालयाय, विद्यालयाय, पुस्तकालयाय च लिखितं पत्रम्। उदाहरणम्—प्राचार्याय पत्रम्, नगरपालिका अध्यक्षाय पत्रम्।

पत्रस्य महत्त्वम् (Importance of Letters)

पत्रलेखनं संप्रेषणस्य अतीव आवश्यकं साधनम्।

  1. समाचारप्रसारः (Communication of Information) – पत्रं सूचनादानं करोतुं सहायकरूपेण कार्यं करोति।
  2. व्यक्तित्वं प्रदर्शयति (Expresses Personality) – पत्रं लेखकस्य भावनाः विचारं च प्रकाशयति।
  3. औपचारिकता (Official Communication) – कार्यालयेषु, विद्यालयेषु शासनसम्बन्धी कार्येषु पत्राणि आवश्यकानि सन्ति।
  4. इतिहासिकमूल्यम् (Historical Value) – लिखितं पत्रं इतिहासस्य भागः भवति।

औपचारिकं पत्रम् (Formal Letter Format)

Used for official, academic, or administrative purposes.

📍 स्थानम्: (City Name) 📆 तिथि: (Date)

श्रीमान् / श्रीमति _____________ (Recipient’s Name and Designation)

📌 विषयः: (Subject of the Letter)

सादरं प्रणामः। अहम् ___________ अस्मि। (Introduction) (Body of the letter describing the purpose and details)

कृपया मम आवेदनं स्वीकरोतु। भवतः कृपा अपेक्ष्यते। (Request or conclusion)

🙏 भवदीयः, (Your Name)


अनौपचारिकं पत्रम् (Informal Letter Format)

Used for personal communication with friends, family, or acquaintances.

📍 स्थानम्: (City Name) 📆 तिथि: (Date)

प्रिय ____________ (Recipient’s Name)

सादरं नमः। आशंसा यत् भवान् कुशलम् अस्ति। अहम् अपि कुशलः अस्मि। (Greetings and well-being) (Body of the letter, sharing news, thoughts, or experiences)

मम पत्रस्य उत्तरं शीघ्रं प्रेषय। (Request to reply)

🙏 भवदीयः, (Your Name)


१. विद्द्यालये प्रवेशार्थं आवेदनपत्रम् (For school admission)

स्थानम्: इन्दौर, मध्यप्रदेश तिथि: ०९ जून २०२५

श्रीमान् प्रधानाचार्य महोदय, विद्यालयः—श्रीराम संस्कृत विद्यालयः

सादरं नमः। अहम् (तव नाम) अस्मि। अहम् दशमकक्ष्यायाः छात्रः अस्मि। संस्कृतभाषायाः अध्ययनं मम अतीव रुचिकरं अस्ति। अहम् भवद्विद्यालये अध्ययनं करोतुम् इच्छामि।

अतः कृपया मां विद्यालये प्रवेशं ददातु। अहम् नियमानुसारं अध्ययनं करिष्यामि। कृपया मम निवेदनं स्वीकरोतु।

सादरं धन्यवादः।

भवदीयः, (तव नाम)


२. पुस्तकालयस्य नूतनं सदस्यत्वं प्राप्तिं आवेदनपत्रम् (For library membership)

स्थानम्: भोपाल, मध्यप्रदेश तिथि: ०९ जून २०२५

श्रीमान् पुस्तकालयपाल महोदय, सरस्वती सार्वजनिक पुस्तकालयः

नमस्कारम्। अहम् संस्कृतविषये अतीव रूचिः अपि धारयामि। संस्कृत ग्रन्थानां अध्ययनं करोतुम् इच्छामि। तदर्थं अहम् पुस्तकालयस्य सदस्यत्वं प्राप्तुं इच्छामि।

कृपया मां पुस्तकालयस्य सदस्यं कृत्वा अध्ययनं करितुं अनुमतिं ददातु। भवतः कृपा अपेक्ष्यते।

सादरं धन्यवादः।

भवदीयः, (तव नाम)


३. छात्रवृत्त्याः आवेदनपत्रम् (For scholarship application)

स्थानम्: जबलपुर, मध्यप्रदेश तिथि: ०९ जून २०२५

श्रीमान् प्राचार्य महोदय, सरस्वती संस्कृत महाविद्यालयः

सादरं प्रणामः। अहम् संस्कृतविषये अध्ययनं करोतुम् इच्छामि। किन्तु वित्तीयसमस्या अस्ति। अतः अहम् छात्रवृत्त्याः आवेदनं करोतुम् इच्छामि।

मम शिक्षागुणाः उत्तमाः सन्ति। अहम् गतमवर्षे उत्कृष्टतमः अंकं प्राप्तवान्। अतः अहम् छात्रवृत्त्याः पात्रः अस्मि। कृपया कृपां दत्त्वा छात्रवृत्तिं ददातु।

सादरं धन्यवादः।

भवदीयः, (तव नाम)


४. विद्यालये वार्षिकोत्सवस्य आयोजनार्थं आवेदनपत्रम् (For organizing annual function)

स्थानम्: उज्जैन, मध्यप्रदेश तिथि: ०९ जून २०२५

श्रीमान् प्रधानाचार्य महोदय, कायस्थ संस्कृत विद्यालयः

नमस्कारम्। अहम् कक्षायाः छात्रप्रतिनिधिः अस्मि। विद्यालये वार्षिकोत्सवः आयोजनीयः अस्ति। तत्सन्दर्भे अहम् अनुमतिं प्राप्तुम् इच्छामि।

विद्यार्थिनः उत्साहेन संस्कृतनाटिका, नृत्यं, गायनं च करिष्यन्ति। कृपया आयोजनस्य अनुमतिं ददातु। विद्यालयस्य गौरवं वृद्धिं करिष्यति।

सादरं धन्यवादः।

भवदीयः, (तव नाम)


५. नगरपालिकायाः स्वच्छता अभियानं आयोजनार्थं आवेदनपत्रम् (For cleanliness drive request)

स्थानम्: ग्वालियर, मध्यप्रदेश तिथि: ०९ जून २०२५

श्रीमान् नगरपालिकाध्यक्षः, ग्वालियर नगरपालिकायाः कार्यालयः

सादरं प्रणामः। अहम् विद्यालयस्य छात्रसमूहस्य प्रमुखः अस्मि। विद्यालयस्य आसपासं क्षेत्रं अशुद्धं दृश्यते। अतः अहम् स्वच्छता अभियानं करोतुम् इच्छामि।

कृपया नगरपालिकायाः सहाय्यं प्रदानं करोतु। अहम् अन्येषां छात्राणां सहकार्यं लब्ध्वा स्वच्छता अभियानं करिष्ये। कृपया अनुमतिं ददातु।

सादरं धन्यवादः।

भवदीयः, (तव नाम)


. मातुः कृते पत्रम्

खण्डवा नगरः, तिथि: ०९ जून २०२५

श्रीमतः मातः, सादरं प्रणामः। आशंसा यत् भवानि कुशलिनी अस्ति। अहम् अपि कुशलः अस्मि। अद्यतनं पत्रं लिखामि यत् मम वार्षिक परीक्षा समीपं आगच्छति। अहम् उत्साहेन अध्ययनं करोतुम्।

संस्कृतं विषयं अतीव रोचकं अस्ति। अहम् तत्स्य अध्ययनं आनन्देन करोतुम् इच्छामि। गृहे आगच्छन् भवत्याः चरणयोः प्रणामः।

भवदीयः, (तव नाम)


२. मित्राय पत्रम्

खण्डवा नगरः, तिथि: ०९ जून २०२५

प्रिय मित्र, सादरं नमः। आशंसा यत् भवान् कुशलम् अस्ति। अहम् अपि कुशलः अस्मि। अद्यतनं पत्रं लिखामि भवान्तं सूचयितुम् यत् मम वार्षिक परीक्षा समीपं आगच्छति। अहम् आत्मविश्वासेन अध्ययनं करोतुम्।

पाठशालायाः शिक्षकमहाशयः अतीव सहायकः अस्ति। संस्कृतं विषयं अतीव मनोहरं भवति। अहम् उत्साहेन पठामि च लिखामि च।

भवदीयः, (तव नाम)


३. शिक्षकाय पत्रम्

खण्डवा नगरः, तिथि: ०९ जून २०२५

आदरणीय शिक्षक महाशय, सादरं प्रणामः। अहम् कुशलः अस्मि, आशंसा यत् भवान् अपि कुशलम् अस्ति। अहम् संस्कृतस्य अध्ययनं अतीव आनन्देन करोमि।

भवान् अस्माकं अतीव सहायकः अस्ति। भवतः शिक्षणशैली अतीव रोचकं भवति। संस्कृतस्य अध्ययनं मम प्रियः कार्यम् अस्ति। मम परीक्षायाः विशिष्टफलं प्राप्तुम् यत्नः करिष्ये।

भवदीयः, (तव नाम)


४. ताताय पत्रम्

खण्डवा नगरः, तिथि: ०९ जून २०२५

श्रीमान् पितः, सादरं प्रणामः। मम वार्षिक परीक्षा समीपं आगच्छति। अहम् अध्ययनं सम्यक् करोतुम्।

अहं आत्मविश्वासेन लिखिष्ये। संस्कृतं विषयं मम प्रियः अस्ति। अहम् तत्स्य अध्ययनं करोतुम् अत्यन्तं इच्छामि। भवतः आशीर्वादः आवश्यकः।

भवदीयः, (तव नाम)


५. पुस्तकालयपालाय पत्रम्

खण्डवा नगरः, तिथि: ०९ जून २०२५

श्रीमान् पुस्तकालयपाल, नमस्कारम्। अहम् पुस्तकालयस्य नूतनं सदस्यत्वं प्राप्तुम् इच्छामि।

संस्कृतस्य पुस्तकानि पठितुं मम अतीव रुचिः अस्ति। कृपया मां सदस्यं कृत्वा अनुमतिं ददातु। भवतः साहाय्यं अपेक्ष्यते।

भवदीयः, (तव नाम)

Leave a Comment