MP Board Class 10 Sanskrit One Liner : कक्षा 10 संस्कृत वन लाइनर

MP Board Class 10 Sanskrit One Liner

Sanskrit One Liner – संस्कृत वन लाइनर

📘 प्रथमः पाठः

1.अत्र जीवितं ‘दुर्वहम्’ जातम्।
यहाँ जीवन ‘कठिन’ हो गया है।

WhatsApp Channel Join Now
Telegram Channel Join Now

2.अवशं महानगरे मध्ये ‘कालचक्रम्’ प्रचलति।
महानगर के बीच समयचक्र अनवरत चल रहा है।

3.कुपथस्थितम् अहरणीयं भक्ष्यम्।
गलत मार्ग पर रखा गया भोजन अस्वास्थ्यकर है।

4.अहं मानवाय जीवितुं कामये।
मैं मनुष्य के लिए जीवन की कामना करता हूँ।

5.हरिततरुणां ललितलतानां माला रमणीया।
हरी युवावस्था वाली सुंदर लताओं की माला मनोहर है।

6.अत्र धरातले जीवितं दुर्वहम् जातम् अतः कविः प्रकृतेः शरणं इच्छति।
इस धरती पर जीवन कठिन हो गया है, इसलिए कवि प्रकृति की शरण चाहता है।

7.कविः एकान्ते कान्तारे क्षणमपि सञ्चरणं कर्तुम् इच्छति।
कवि एकांत वन में क्षण भर टहलना चाहता है।

8.मार्गेषु वाहनानामन्यतः अन्यतः धावन्ति एतस्मात् कारणात् महानगरेषु सञ्चरणं कष्टं भवति।
सड़कों पर इधर-उधर दौड़ते वाहन महानगरों में चलना कठिन बना देते हैं।

9.अस्माकं पर्यावरणे वायुमण्डलम्, जलम्, भक्ष्यम्, धरातलम् च दूषितम् अस्ति।
हमारे पर्यावरण में वायु, जल, भोजन और धरती सभी प्रदूषित हो गए हैं।

10.समस्तजीविनां सुरक्षितपर्यावरणाय भ्रमणीयम्।
सभी जीवों के लिए सुरक्षित पर्यावरण हेतु भ्रमण आवश्यक है।

11.अवनतस्य दिवसस्य कीर्तये: कामना अस्ति – लतातरुगुल्माः प्रस्थिततले विश्वं शोभयन्तु।
ढलते दिन की कीर्ति की कामना है — लताएँ, वृक्ष और पौधे पृथ्वी को सुंदर बनाएं।

12.भाषायाः सभ्यता विज्ञानं च समाविष्टं स्यात् – मानवस्य जीवनं भवतु जीवनमरणम् इव।
भाषा की संस्कृति और विज्ञान का समावेश हो — मानव का जीवन मृत्यु से पहले सार्थक हो।

13.इदानीं वायुमण्डलं विकृतं प्रदूषितं च अस्ति।
आजकल वायुमंडल विकृत और प्रदूषित है।

14.अत्र जीवनं दुर्वहम् अस्ति।
यहाँ जीवन कठिन है।

15.प्राकृतिकपर्यावरणे क्षणस्य अपि सञ्चरणं अल्पलाभदायकं भवति।
प्राकृतिक पर्यावरण में एक क्षण का भी चलना बहुत लाभदायक होता है।

16.पर्यावरणस्य संरक्षणं एव प्रकृतेः आराधना।
पर्यावरण की रक्षा करना ही प्रकृति की पूजा है।

17.सदा सम्यक् सदुपयोगः करणीयः।
हमेशा हर वस्तु का सही उपयोग करना चाहिए।

18.भूकम्पे समये बलः गमनमेव उचितं भवति।
भूकंप के समय शक्ति से आगे बढ़ना ही उचित होता है।

19.यत्र हरितवृक्षाः तत्र शुद्धं पर्यावरणम्।
जहाँ हरे-भरे वृक्ष होते हैं, वहाँ शुद्ध पर्यावरण होता है।

20.शक्तिहीनं जलमेलनं धूमं मुञ्चति (कीदृशम्)?
शक्तिहीन जल संयंत्र धुआँ छोड़ता है — (कैसा?)

21.उदाहरणे फलशृणां कलरिं चयेतः प्रसादवत् (कस्य)?
उदाहरण में फलों की माला का चयन करें — (किसका?)

22.भाषायाः सभ्यतायाः लतातरुगुल्माः प्रस्थिततले विश्वं शोभयन्ति (के?)
भाषा की सभ्यता के लताएँ, वृक्ष और झाड़ियाँ धरती को सुंदर बनाते हैं — (कौन?)

23.महानगरेषु वाहनानाम् अनियताः गति: धावन्ति (कुत्र?)
महानगरों में वाहनों की गति अनियंत्रित रूप से दौड़ती है — (कहाँ?)

24.प्रकृतेः सन्निधौ वास्तविकं सुखं विद्यते (कस्य?)
प्रकृति के समीप ही वास्तविक सुख प्राप्त होता है — (किसका?)

द्वितीयःपा:

  1. बुद्धिमती गहनकानने व्याघ्रं ददर्श ।
  2. भामिनी निजबुद्धया विमुक्ता ।
  3. सर्वदा सर्वकार्येषु बुद्धिः बलवती ।
  4. व्याघ्रः मानुषात् विभेति ।
  5. बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता ।
  6. व्याघ्रः व्याघ्रमारी काचित् इयम् इति विचार्य पलायितः ।
  7. लोके महतो भयात् बुद्धिमान् मुच्यते ।
  8. तत्र राजसिंहो नाम राजपुत्रः वसति स्म ।
  9. बुद्धिमती चपेटया पुत्र प्रहृतवती ।
  10. व्याघ्रं दृष्ट्वा धूर्तः श्रृगालः अवदत् ।
  11. त्वं मानुषात् विभेषि ।
  12. बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता ।
  13. मार्गे सा एकं व्याघ्रम् अपश्यत् ।
  14. अधुना एकमेव व्याघ्रं विभज्य भुज्यताम् ।
  15. व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच ।
  16. व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः ।
  17. जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत् ।
  18. प्रत्युत्पन्नमति: सा शृगालं आक्षिपन्ती उवाच ।
  19. त्वं व्याघ्रत्रयम् आनेतुं प्रतिज्ञाय एकमेव आनीतवान् ।
  20.  गलबद्धः शृगालकः व्याघ्रः पुनः पलायितः ।

तृतीय : पाठ :

  1. कुशलवौ ‘रामम्” उपसृत्य प्रणमतः ।
  2. तपोवनवासिनः कुशस्य मातरं ‘देवीति’ नाम्ना आह्वयन्ति ।
  3. वयोऽनुरोधात् ‘शिशुः’ लालनीयः भवति ।
  4. ‘उपनयनोपदेशेन’ वाल्मीकि: लवकुशयोः गुरुः ।
  5. ‘तपोवने’ लवकुशयोः पितुः नाम न व्यवह्रियते ।
  6. रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः ‘हृदयग्राही’ आसीत् ।
  7. रामः लवकुशौ ‘सिंहासने’ उपवेशयितुम् कथयति ।
  8. बालभावात् हिमकरः ‘पशुपति मस्तक- केतकच्छदत्वम्’ विराजते ।
  9. कुशलवयोः वंशस्य कर्ता ‘भगवान् सहस्रदीधितिः’ ।
  10. कुशलवयोः मातरं वाल्मीकि: ‘वधूरिति नाम्ना’ आह्वयति ।
  11. सव्यवधानं न चारित्र्यलोपाय ।
  12. रामः लवकुशौ पृच्छति – “किं कुपिता एवं भणति, उत प्रकृतिस्था?”
  13. विदूषकः कुशं पृच्छति – “जानाम्यहं तस्य नामधेयम्।”
  14. तस्य द्वे नामनी स्तः – “विदूषकः”।
  15. कुशः रामम् सम्बोधयति – “विदूषकः”।

Leave a Comment