MP Board Class 12 Sanskrut Project 2025-26 : कक्षा 12 विषय संस्कृत प्रायोजना सूची त्रैमासिक, अर्धवार्षिक और वार्षिक परीक्षाओं के आधार पर छात्र के द्वारा किए जाने वाले MP Board Class 12 Sanskrut Project 2025-26 Exam के लिए निर्धारित किया गया है ।
माध्यमिक शिक्षा मण्डल, मध्यप्रदेश, भोपाल
हायर सेकेण्डरी परीक्षा सत्र 2025-26
सुझावात्मक प्रायोजना कार्य
कक्षा 12वीं
विषय – संस्कृत पूर्णांक – 20 अंक
अंक विभाजन-
- अभ्यास पुस्तिका: 05 अंक
- त्रैमासिक परीक्षा पूर्व कोई एक प्रोजेक्ट: 05 अंक
- अर्द्धवार्षिक परीक्षा पूर्व कोई एक प्रोजेक्ट: 05 अंक
- वार्षिक परीक्षा पूर्व कोई एक प्रोजेक्ट: 05 अंक
प्रोजेक्ट कार्य
- संस्कृतभाषायाः महत्वं विषये दश वाक्यानि संस्कृते लिखत.
- रामायणग्रंथस्य दश श्लोकानि भावार्थ सहितं लिखत.
- संस्कृतभाषायाः दश नाटककाराणां नामानि लिखित्वा। तस्यपुरतः तेन विरचित नाटकस्य नाम लिखत.
- महाभारतग्रंथस्य प्रमुख पञ्चपात्राणाम् नामानि लिखित्वा संक्षिप्त परिचयं लिखत.
- हिन्दीमासानां षड्ॠतुणां नवग्रहाणां च नामानि लिखत.
- पञ्चतंत्रकथासङ्ग्रहात् एकं कथां संस्कृते सचित्रं लिखत.
- स्वपरिचयं (RESUME) संस्कृतभाषायां लिखत.
- शिवाजी महाराजस्य शौर्यगाथायाः वर्णनं सचित्रं लिखत.
- संस्कृतवाङ् मयपरिचयः सचित्रं लिखत.
- महाराणाप्रतापस्य शौर्यगाथायाः वर्णनं सचित्रं लिखत.
नोट – शिक्षक द्वारा कक्षा पाठ्यक्रम के अनुसार उपरोक्त के अतिरिक्त भी प्रोजेक्ट कार्य तैयार कराये जा सकते है.