MP Board 9th Sanskrut Quarterly Exam 2025-26 Question Bank : इस MP Board 9th Hindi Quarterly Exam 2025-26 Question Bank से ब्लूप्रिंट के अनुरूप प्रश्न पत्र ही प्रश्न पत्र निर्माण होने की संभावना है अतः यह प्रश्न बैंक अत्यंत महत्त्वपूर्ण है जिसमे संभवतया अगस्त माह तक के पाठ्यक्रम को शामिल किया गया है ।
त्रैमासिक परीक्षा
कक्षा – 9 वीं
विषय – संस्कृत
समय – 3 घंटा पूर्णांक – 75
प्र.1 उचितं विकल्पं चित्वा लिखत – 6
- “वाणी” पदे वचनम् अस्ति – (i) एकवचनम् (ii) द्विवचनम् (iii) बहुवचनम् (iv) एतेषु कोऽपि न
- “कविम्” पदे विभक्तिः अस्ति – (i) प्रथमा (ii) द्वितीया (iii) तृतीया (iv) चतुर्थी
- “तटे” पदे विभक्तिः अस्ति – (i) द्वितीया (ii) सप्तमी (iii) षष्ठी (iv) पञ्चमी
- “बालिका” इति पदम् अस्ति – (i) अकारान्तः (ii) आकारान्तः (iii) उकारान्तः (iv) ईकारान्तः
- “बालकस्य” पदे विभक्तिः अस्ति – (i) चतुर्थी (ii) पञ्चमी (iii) षष्ठी (iv) सम्बोधनम्
- “बालकौ” इत्यस्मिन् पदे वचनम् अस्ति – (i) एकवचनम् (ii) द्विवचनम् (iii) बहुवचनम् (iv) एतेषु कोऽपि न
- “फलानि” पदे वचनम् अस्ति – (i) द्विवचनम् (ii) बहुवचनम् (iii) एकवचनम् (iv) एतेषु कोऽपि न
- “पुस्तक” शब्दे प्रथमा विभक्तेः एकवचने रूपं भवति – (i) पुस्तकम् (ii) पुस्तकस्य (iii) पुस्तकात् (iv) पुस्तकानाम्
- “हरि” इति पदम् अस्ति – (i) अकारान्तः (ii) आकारान्तः (iii) उकारान्तः (iv) इकारान्तः
- “सदाचार एव परमोधर्मः” अस्मिन् वाक्येन अव्ययम् अस्ति – (i) सदाचारः (ii) परमः (iii) धर्मः (iv) एव
- अधोलिखितेषु अव्ययं न अस्ति – (i) कुत्र (ii) तत्र (iii) जनः (iv) अत्र
- अधोलिखितेषु अव्ययंम् अस्ति –